Monday, April 9, 2012

विकास स्तुति


अर्चितानाममूर्त्तानाम  पितृणां दीप्ततेजसाम् |
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ||
इन्द्रादीनां च नेतारो दक्षमारीचयोस्त्तथा |
सप्तर्षिणां तथान्येषां तान् नमस्यामि कामदान्||
मन्वादीनां मुनीन्द्राणां सूर्य चन्द्रमसोस्तथा |
तान् नमस्यामहं सर्वान् पितृनप्सूदधावपि ||
नक्षत्राणां ग्रहाणां च वायव्यग्न्योर्नभसस्तथा |
द्यावापृथिव्योश्च तथा नमस्यामि कृतांजलिः ||
देवर्षीणां जनितृश्र्च सर्वलोकनमस्कृतान् |
अक्षय्यस्य सदा दातृन् नमस्येऽहं कृतान्जलिः ||
प्रजापतेः कश्यपाय सोमाय वरुणाय च |
योगेश्वरेभ्यश्च सदा नमस्यामि कृतान्जलिः ||
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु |
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ||
सोमाधारान् पितृगणान् योगमूर्त्तिधरांस्तथा |
नमस्यामि तथा सोमं पितरं जगतामहम् ||
अग्निरुपांस्तथैवान्यान् नमस्यामि पितृनहम् |
अग्नीषोममयं विश्वं यत एतदशेषतः||
ये तु तेजसि  ये चैते सोमसूर्याग्निमूर्तयः |
जगत्स्वरुपिणश्चैव तथा ब्रह्मास्वरुपिणः ||
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः |
नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुजः ||

No comments: